Declension table of ?gomayetavya

Deva

MasculineSingularDualPlural
Nominativegomayetavyaḥ gomayetavyau gomayetavyāḥ
Vocativegomayetavya gomayetavyau gomayetavyāḥ
Accusativegomayetavyam gomayetavyau gomayetavyān
Instrumentalgomayetavyena gomayetavyābhyām gomayetavyaiḥ gomayetavyebhiḥ
Dativegomayetavyāya gomayetavyābhyām gomayetavyebhyaḥ
Ablativegomayetavyāt gomayetavyābhyām gomayetavyebhyaḥ
Genitivegomayetavyasya gomayetavyayoḥ gomayetavyānām
Locativegomayetavye gomayetavyayoḥ gomayetavyeṣu

Compound gomayetavya -

Adverb -gomayetavyam -gomayetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria