Declension table of ?gomayatavatī

Deva

FeminineSingularDualPlural
Nominativegomayatavatī gomayatavatyau gomayatavatyaḥ
Vocativegomayatavati gomayatavatyau gomayatavatyaḥ
Accusativegomayatavatīm gomayatavatyau gomayatavatīḥ
Instrumentalgomayatavatyā gomayatavatībhyām gomayatavatībhiḥ
Dativegomayatavatyai gomayatavatībhyām gomayatavatībhyaḥ
Ablativegomayatavatyāḥ gomayatavatībhyām gomayatavatībhyaḥ
Genitivegomayatavatyāḥ gomayatavatyoḥ gomayatavatīnām
Locativegomayatavatyām gomayatavatyoḥ gomayatavatīṣu

Compound gomayatavati - gomayatavatī -

Adverb -gomayatavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria