Declension table of ?gomayatavat

Deva

NeuterSingularDualPlural
Nominativegomayatavat gomayatavantī gomayatavatī gomayatavanti
Vocativegomayatavat gomayatavantī gomayatavatī gomayatavanti
Accusativegomayatavat gomayatavantī gomayatavatī gomayatavanti
Instrumentalgomayatavatā gomayatavadbhyām gomayatavadbhiḥ
Dativegomayatavate gomayatavadbhyām gomayatavadbhyaḥ
Ablativegomayatavataḥ gomayatavadbhyām gomayatavadbhyaḥ
Genitivegomayatavataḥ gomayatavatoḥ gomayatavatām
Locativegomayatavati gomayatavatoḥ gomayatavatsu

Adverb -gomayatavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria