Declension table of ?gomayatavat

Deva

MasculineSingularDualPlural
Nominativegomayatavān gomayatavantau gomayatavantaḥ
Vocativegomayatavan gomayatavantau gomayatavantaḥ
Accusativegomayatavantam gomayatavantau gomayatavataḥ
Instrumentalgomayatavatā gomayatavadbhyām gomayatavadbhiḥ
Dativegomayatavate gomayatavadbhyām gomayatavadbhyaḥ
Ablativegomayatavataḥ gomayatavadbhyām gomayatavadbhyaḥ
Genitivegomayatavataḥ gomayatavatoḥ gomayatavatām
Locativegomayatavati gomayatavatoḥ gomayatavatsu

Compound gomayatavat -

Adverb -gomayatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria