Declension table of ?gomayata

Deva

MasculineSingularDualPlural
Nominativegomayataḥ gomayatau gomayatāḥ
Vocativegomayata gomayatau gomayatāḥ
Accusativegomayatam gomayatau gomayatān
Instrumentalgomayatena gomayatābhyām gomayataiḥ gomayatebhiḥ
Dativegomayatāya gomayatābhyām gomayatebhyaḥ
Ablativegomayatāt gomayatābhyām gomayatebhyaḥ
Genitivegomayatasya gomayatayoḥ gomayatānām
Locativegomayate gomayatayoḥ gomayateṣu

Compound gomayata -

Adverb -gomayatam -gomayatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria