सुबन्तावली ?गोमयप्रिय

Roma

पुमान्एकद्विबहु
प्रथमागोमयप्रियः गोमयप्रियौ गोमयप्रियाः
सम्बोधनम्गोमयप्रिय गोमयप्रियौ गोमयप्रियाः
द्वितीयागोमयप्रियम् गोमयप्रियौ गोमयप्रियान्
तृतीयागोमयप्रियेण गोमयप्रियाभ्याम् गोमयप्रियैः गोमयप्रियेभिः
चतुर्थीगोमयप्रियाय गोमयप्रियाभ्याम् गोमयप्रियेभ्यः
पञ्चमीगोमयप्रियात् गोमयप्रियाभ्याम् गोमयप्रियेभ्यः
षष्ठीगोमयप्रियस्य गोमयप्रिययोः गोमयप्रियाणाम्
सप्तमीगोमयप्रिये गोमयप्रिययोः गोमयप्रियेषु

समास गोमयप्रिय

अव्यय ॰गोमयप्रियम् ॰गोमयप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria