Declension table of ?gomayāyitavya

Deva

NeuterSingularDualPlural
Nominativegomayāyitavyam gomayāyitavye gomayāyitavyāni
Vocativegomayāyitavya gomayāyitavye gomayāyitavyāni
Accusativegomayāyitavyam gomayāyitavye gomayāyitavyāni
Instrumentalgomayāyitavyena gomayāyitavyābhyām gomayāyitavyaiḥ
Dativegomayāyitavyāya gomayāyitavyābhyām gomayāyitavyebhyaḥ
Ablativegomayāyitavyāt gomayāyitavyābhyām gomayāyitavyebhyaḥ
Genitivegomayāyitavyasya gomayāyitavyayoḥ gomayāyitavyānām
Locativegomayāyitavye gomayāyitavyayoḥ gomayāyitavyeṣu

Compound gomayāyitavya -

Adverb -gomayāyitavyam -gomayāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria