सुबन्तावली ?गोमयायितव्य

Roma

पुमान्एकद्विबहु
प्रथमागोमयायितव्यः गोमयायितव्यौ गोमयायितव्याः
सम्बोधनम्गोमयायितव्य गोमयायितव्यौ गोमयायितव्याः
द्वितीयागोमयायितव्यम् गोमयायितव्यौ गोमयायितव्यान्
तृतीयागोमयायितव्येन गोमयायितव्याभ्याम् गोमयायितव्यैः गोमयायितव्येभिः
चतुर्थीगोमयायितव्याय गोमयायितव्याभ्याम् गोमयायितव्येभ्यः
पञ्चमीगोमयायितव्यात् गोमयायितव्याभ्याम् गोमयायितव्येभ्यः
षष्ठीगोमयायितव्यस्य गोमयायितव्ययोः गोमयायितव्यानाम्
सप्तमीगोमयायितव्ये गोमयायितव्ययोः गोमयायितव्येषु

समास गोमयायितव्य

अव्यय ॰गोमयायितव्यम् ॰गोमयायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria