Declension table of ?gomayāyitavya

Deva

MasculineSingularDualPlural
Nominativegomayāyitavyaḥ gomayāyitavyau gomayāyitavyāḥ
Vocativegomayāyitavya gomayāyitavyau gomayāyitavyāḥ
Accusativegomayāyitavyam gomayāyitavyau gomayāyitavyān
Instrumentalgomayāyitavyena gomayāyitavyābhyām gomayāyitavyaiḥ gomayāyitavyebhiḥ
Dativegomayāyitavyāya gomayāyitavyābhyām gomayāyitavyebhyaḥ
Ablativegomayāyitavyāt gomayāyitavyābhyām gomayāyitavyebhyaḥ
Genitivegomayāyitavyasya gomayāyitavyayoḥ gomayāyitavyānām
Locativegomayāyitavye gomayāyitavyayoḥ gomayāyitavyeṣu

Compound gomayāyitavya -

Adverb -gomayāyitavyam -gomayāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria