सुबन्तावली ?गोमयायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागोमयायिष्यन्ती गोमयायिष्यन्त्यौ गोमयायिष्यन्त्यः
सम्बोधनम्गोमयायिष्यन्ति गोमयायिष्यन्त्यौ गोमयायिष्यन्त्यः
द्वितीयागोमयायिष्यन्तीम् गोमयायिष्यन्त्यौ गोमयायिष्यन्तीः
तृतीयागोमयायिष्यन्त्या गोमयायिष्यन्तीभ्याम् गोमयायिष्यन्तीभिः
चतुर्थीगोमयायिष्यन्त्यै गोमयायिष्यन्तीभ्याम् गोमयायिष्यन्तीभ्यः
पञ्चमीगोमयायिष्यन्त्याः गोमयायिष्यन्तीभ्याम् गोमयायिष्यन्तीभ्यः
षष्ठीगोमयायिष्यन्त्याः गोमयायिष्यन्त्योः गोमयायिष्यन्तीनाम्
सप्तमीगोमयायिष्यन्त्याम् गोमयायिष्यन्त्योः गोमयायिष्यन्तीषु

समास गोमयायिष्यन्ति गोमयायिष्यन्ती

अव्यय ॰गोमयायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria