Declension table of ?gomayāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativegomayāyiṣyantī gomayāyiṣyantyau gomayāyiṣyantyaḥ
Vocativegomayāyiṣyanti gomayāyiṣyantyau gomayāyiṣyantyaḥ
Accusativegomayāyiṣyantīm gomayāyiṣyantyau gomayāyiṣyantīḥ
Instrumentalgomayāyiṣyantyā gomayāyiṣyantībhyām gomayāyiṣyantībhiḥ
Dativegomayāyiṣyantyai gomayāyiṣyantībhyām gomayāyiṣyantībhyaḥ
Ablativegomayāyiṣyantyāḥ gomayāyiṣyantībhyām gomayāyiṣyantībhyaḥ
Genitivegomayāyiṣyantyāḥ gomayāyiṣyantyoḥ gomayāyiṣyantīnām
Locativegomayāyiṣyantyām gomayāyiṣyantyoḥ gomayāyiṣyantīṣu

Compound gomayāyiṣyanti - gomayāyiṣyantī -

Adverb -gomayāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria