सुबन्तावली ?गोमयायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमागोमयायिष्यमाणा गोमयायिष्यमाणे गोमयायिष्यमाणाः
सम्बोधनम्गोमयायिष्यमाणे गोमयायिष्यमाणे गोमयायिष्यमाणाः
द्वितीयागोमयायिष्यमाणाम् गोमयायिष्यमाणे गोमयायिष्यमाणाः
तृतीयागोमयायिष्यमाणया गोमयायिष्यमाणाभ्याम् गोमयायिष्यमाणाभिः
चतुर्थीगोमयायिष्यमाणायै गोमयायिष्यमाणाभ्याम् गोमयायिष्यमाणाभ्यः
पञ्चमीगोमयायिष्यमाणायाः गोमयायिष्यमाणाभ्याम् गोमयायिष्यमाणाभ्यः
षष्ठीगोमयायिष्यमाणायाः गोमयायिष्यमाणयोः गोमयायिष्यमाणानाम्
सप्तमीगोमयायिष्यमाणायाम् गोमयायिष्यमाणयोः गोमयायिष्यमाणासु

अव्यय ॰गोमयायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria