Declension table of ?gomayāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegomayāyiṣyamāṇā gomayāyiṣyamāṇe gomayāyiṣyamāṇāḥ
Vocativegomayāyiṣyamāṇe gomayāyiṣyamāṇe gomayāyiṣyamāṇāḥ
Accusativegomayāyiṣyamāṇām gomayāyiṣyamāṇe gomayāyiṣyamāṇāḥ
Instrumentalgomayāyiṣyamāṇayā gomayāyiṣyamāṇābhyām gomayāyiṣyamāṇābhiḥ
Dativegomayāyiṣyamāṇāyai gomayāyiṣyamāṇābhyām gomayāyiṣyamāṇābhyaḥ
Ablativegomayāyiṣyamāṇāyāḥ gomayāyiṣyamāṇābhyām gomayāyiṣyamāṇābhyaḥ
Genitivegomayāyiṣyamāṇāyāḥ gomayāyiṣyamāṇayoḥ gomayāyiṣyamāṇānām
Locativegomayāyiṣyamāṇāyām gomayāyiṣyamāṇayoḥ gomayāyiṣyamāṇāsu

Adverb -gomayāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria