Declension table of ?gomayāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegomayāyiṣyamāṇam gomayāyiṣyamāṇe gomayāyiṣyamāṇāni
Vocativegomayāyiṣyamāṇa gomayāyiṣyamāṇe gomayāyiṣyamāṇāni
Accusativegomayāyiṣyamāṇam gomayāyiṣyamāṇe gomayāyiṣyamāṇāni
Instrumentalgomayāyiṣyamāṇena gomayāyiṣyamāṇābhyām gomayāyiṣyamāṇaiḥ
Dativegomayāyiṣyamāṇāya gomayāyiṣyamāṇābhyām gomayāyiṣyamāṇebhyaḥ
Ablativegomayāyiṣyamāṇāt gomayāyiṣyamāṇābhyām gomayāyiṣyamāṇebhyaḥ
Genitivegomayāyiṣyamāṇasya gomayāyiṣyamāṇayoḥ gomayāyiṣyamāṇānām
Locativegomayāyiṣyamāṇe gomayāyiṣyamāṇayoḥ gomayāyiṣyamāṇeṣu

Compound gomayāyiṣyamāṇa -

Adverb -gomayāyiṣyamāṇam -gomayāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria