Declension table of ?gomayāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegomayāyiṣyamāṇaḥ gomayāyiṣyamāṇau gomayāyiṣyamāṇāḥ
Vocativegomayāyiṣyamāṇa gomayāyiṣyamāṇau gomayāyiṣyamāṇāḥ
Accusativegomayāyiṣyamāṇam gomayāyiṣyamāṇau gomayāyiṣyamāṇān
Instrumentalgomayāyiṣyamāṇena gomayāyiṣyamāṇābhyām gomayāyiṣyamāṇaiḥ gomayāyiṣyamāṇebhiḥ
Dativegomayāyiṣyamāṇāya gomayāyiṣyamāṇābhyām gomayāyiṣyamāṇebhyaḥ
Ablativegomayāyiṣyamāṇāt gomayāyiṣyamāṇābhyām gomayāyiṣyamāṇebhyaḥ
Genitivegomayāyiṣyamāṇasya gomayāyiṣyamāṇayoḥ gomayāyiṣyamāṇānām
Locativegomayāyiṣyamāṇe gomayāyiṣyamāṇayoḥ gomayāyiṣyamāṇeṣu

Compound gomayāyiṣyamāṇa -

Adverb -gomayāyiṣyamāṇam -gomayāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria