Declension table of ?gomayāyamāna

Deva

NeuterSingularDualPlural
Nominativegomayāyamānam gomayāyamāne gomayāyamānāni
Vocativegomayāyamāna gomayāyamāne gomayāyamānāni
Accusativegomayāyamānam gomayāyamāne gomayāyamānāni
Instrumentalgomayāyamānena gomayāyamānābhyām gomayāyamānaiḥ
Dativegomayāyamānāya gomayāyamānābhyām gomayāyamānebhyaḥ
Ablativegomayāyamānāt gomayāyamānābhyām gomayāyamānebhyaḥ
Genitivegomayāyamānasya gomayāyamānayoḥ gomayāyamānānām
Locativegomayāyamāne gomayāyamānayoḥ gomayāyamāneṣu

Compound gomayāyamāna -

Adverb -gomayāyamānam -gomayāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria