Declension table of ?gomayāyamāna

Deva

MasculineSingularDualPlural
Nominativegomayāyamānaḥ gomayāyamānau gomayāyamānāḥ
Vocativegomayāyamāna gomayāyamānau gomayāyamānāḥ
Accusativegomayāyamānam gomayāyamānau gomayāyamānān
Instrumentalgomayāyamānena gomayāyamānābhyām gomayāyamānaiḥ gomayāyamānebhiḥ
Dativegomayāyamānāya gomayāyamānābhyām gomayāyamānebhyaḥ
Ablativegomayāyamānāt gomayāyamānābhyām gomayāyamānebhyaḥ
Genitivegomayāyamānasya gomayāyamānayoḥ gomayāyamānānām
Locativegomayāyamāne gomayāyamānayoḥ gomayāyamāneṣu

Compound gomayāyamāna -

Adverb -gomayāyamānam -gomayāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria