Declension table of ?gomanta

Deva

MasculineSingularDualPlural
Nominativegomantaḥ gomantau gomantāḥ
Vocativegomanta gomantau gomantāḥ
Accusativegomantam gomantau gomantān
Instrumentalgomantena gomantābhyām gomantaiḥ gomantebhiḥ
Dativegomantāya gomantābhyām gomantebhyaḥ
Ablativegomantāt gomantābhyām gomantebhyaḥ
Genitivegomantasya gomantayoḥ gomantānām
Locativegomante gomantayoḥ gomanteṣu

Compound gomanta -

Adverb -gomantam -gomantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria