सुबन्तावली ?गोलोकवर्णन

Roma

नपुंसकम्एकद्विबहु
प्रथमागोलोकवर्णनम् गोलोकवर्णने गोलोकवर्णनानि
सम्बोधनम्गोलोकवर्णन गोलोकवर्णने गोलोकवर्णनानि
द्वितीयागोलोकवर्णनम् गोलोकवर्णने गोलोकवर्णनानि
तृतीयागोलोकवर्णनेन गोलोकवर्णनाभ्याम् गोलोकवर्णनैः
चतुर्थीगोलोकवर्णनाय गोलोकवर्णनाभ्याम् गोलोकवर्णनेभ्यः
पञ्चमीगोलोकवर्णनात् गोलोकवर्णनाभ्याम् गोलोकवर्णनेभ्यः
षष्ठीगोलोकवर्णनस्य गोलोकवर्णनयोः गोलोकवर्णनानाम्
सप्तमीगोलोकवर्णने गोलोकवर्णनयोः गोलोकवर्णनेषु

समास गोलोकवर्णन

अव्यय ॰गोलोकवर्णनम् ॰गोलोकवर्णनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria