Declension table of gokulāṣṭamī

Deva

FeminineSingularDualPlural
Nominativegokulāṣṭamī gokulāṣṭamyau gokulāṣṭamyaḥ
Vocativegokulāṣṭami gokulāṣṭamyau gokulāṣṭamyaḥ
Accusativegokulāṣṭamīm gokulāṣṭamyau gokulāṣṭamīḥ
Instrumentalgokulāṣṭamyā gokulāṣṭamībhyām gokulāṣṭamībhiḥ
Dativegokulāṣṭamyai gokulāṣṭamībhyām gokulāṣṭamībhyaḥ
Ablativegokulāṣṭamyāḥ gokulāṣṭamībhyām gokulāṣṭamībhyaḥ
Genitivegokulāṣṭamyāḥ gokulāṣṭamyoḥ gokulāṣṭamīnām
Locativegokulāṣṭamyām gokulāṣṭamyoḥ gokulāṣṭamīṣu

Compound gokulāṣṭami - gokulāṣṭamī -

Adverb -gokulāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria