Declension table of gokṣura

Deva

MasculineSingularDualPlural
Nominativegokṣuraḥ gokṣurau gokṣurāḥ
Vocativegokṣura gokṣurau gokṣurāḥ
Accusativegokṣuram gokṣurau gokṣurān
Instrumentalgokṣureṇa gokṣurābhyām gokṣuraiḥ gokṣurebhiḥ
Dativegokṣurāya gokṣurābhyām gokṣurebhyaḥ
Ablativegokṣurāt gokṣurābhyām gokṣurebhyaḥ
Genitivegokṣurasya gokṣurayoḥ gokṣurāṇām
Locativegokṣure gokṣurayoḥ gokṣureṣu

Compound gokṣura -

Adverb -gokṣuram -gokṣurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria