Declension table of ?gojīra

Deva

MasculineSingularDualPlural
Nominativegojīraḥ gojīrau gojīrāḥ
Vocativegojīra gojīrau gojīrāḥ
Accusativegojīram gojīrau gojīrān
Instrumentalgojīreṇa gojīrābhyām gojīraiḥ gojīrebhiḥ
Dativegojīrāya gojīrābhyām gojīrebhyaḥ
Ablativegojīrāt gojīrābhyām gojīrebhyaḥ
Genitivegojīrasya gojīrayoḥ gojīrāṇām
Locativegojīre gojīrayoḥ gojīreṣu

Compound gojīra -

Adverb -gojīram -gojīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria