Declension table of ?gojātā

Deva

FeminineSingularDualPlural
Nominativegojātā gojāte gojātāḥ
Vocativegojāte gojāte gojātāḥ
Accusativegojātām gojāte gojātāḥ
Instrumentalgojātayā gojātābhyām gojātābhiḥ
Dativegojātāyai gojātābhyām gojātābhyaḥ
Ablativegojātāyāḥ gojātābhyām gojātābhyaḥ
Genitivegojātāyāḥ gojātayoḥ gojātānām
Locativegojātāyām gojātayoḥ gojātāsu

Adverb -gojātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria