Declension table of gojāta

Deva

NeuterSingularDualPlural
Nominativegojātam gojāte gojātāni
Vocativegojāta gojāte gojātāni
Accusativegojātam gojāte gojātāni
Instrumentalgojātena gojātābhyām gojātaiḥ
Dativegojātāya gojātābhyām gojātebhyaḥ
Ablativegojātāt gojātābhyām gojātebhyaḥ
Genitivegojātasya gojātayoḥ gojātānām
Locativegojāte gojātayoḥ gojāteṣu

Compound gojāta -

Adverb -gojātam -gojātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria