Declension table of ?gohitā

Deva

FeminineSingularDualPlural
Nominativegohitā gohite gohitāḥ
Vocativegohite gohite gohitāḥ
Accusativegohitām gohite gohitāḥ
Instrumentalgohitayā gohitābhyām gohitābhiḥ
Dativegohitāyai gohitābhyām gohitābhyaḥ
Ablativegohitāyāḥ gohitābhyām gohitābhyaḥ
Genitivegohitāyāḥ gohitayoḥ gohitānām
Locativegohitāyām gohitayoḥ gohitāsu

Adverb -gohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria