Declension table of gohita

Deva

NeuterSingularDualPlural
Nominativegohitam gohite gohitāni
Vocativegohita gohite gohitāni
Accusativegohitam gohite gohitāni
Instrumentalgohitena gohitābhyām gohitaiḥ
Dativegohitāya gohitābhyām gohitebhyaḥ
Ablativegohitāt gohitābhyām gohitebhyaḥ
Genitivegohitasya gohitayoḥ gohitānām
Locativegohite gohitayoḥ gohiteṣu

Compound gohita -

Adverb -gohitam -gohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria