Declension table of gohita

Deva

MasculineSingularDualPlural
Nominativegohitaḥ gohitau gohitāḥ
Vocativegohita gohitau gohitāḥ
Accusativegohitam gohitau gohitān
Instrumentalgohitena gohitābhyām gohitaiḥ gohitebhiḥ
Dativegohitāya gohitābhyām gohitebhyaḥ
Ablativegohitāt gohitābhyām gohitebhyaḥ
Genitivegohitasya gohitayoḥ gohitānām
Locativegohite gohitayoḥ gohiteṣu

Compound gohita -

Adverb -gohitam -gohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria