Declension table of gogoṣṭha

Deva

NeuterSingularDualPlural
Nominativegogoṣṭham gogoṣṭhe gogoṣṭhāni
Vocativegogoṣṭha gogoṣṭhe gogoṣṭhāni
Accusativegogoṣṭham gogoṣṭhe gogoṣṭhāni
Instrumentalgogoṣṭhena gogoṣṭhābhyām gogoṣṭhaiḥ
Dativegogoṣṭhāya gogoṣṭhābhyām gogoṣṭhebhyaḥ
Ablativegogoṣṭhāt gogoṣṭhābhyām gogoṣṭhebhyaḥ
Genitivegogoṣṭhasya gogoṣṭhayoḥ gogoṣṭhānām
Locativegogoṣṭhe gogoṣṭhayoḥ gogoṣṭheṣu

Compound gogoṣṭha -

Adverb -gogoṣṭham -gogoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria