Declension table of goghāta

Deva

MasculineSingularDualPlural
Nominativegoghātaḥ goghātau goghātāḥ
Vocativegoghāta goghātau goghātāḥ
Accusativegoghātam goghātau goghātān
Instrumentalgoghātena goghātābhyām goghātaiḥ goghātebhiḥ
Dativegoghātāya goghātābhyām goghātebhyaḥ
Ablativegoghātāt goghātābhyām goghātebhyaḥ
Genitivegoghātasya goghātayoḥ goghātānām
Locativegoghāte goghātayoḥ goghāteṣu

Compound goghāta -

Adverb -goghātam -goghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria