Declension table of ?godya

Deva

NeuterSingularDualPlural
Nominativegodyam godye godyāni
Vocativegodya godye godyāni
Accusativegodyam godye godyāni
Instrumentalgodyena godyābhyām godyaiḥ
Dativegodyāya godyābhyām godyebhyaḥ
Ablativegodyāt godyābhyām godyebhyaḥ
Genitivegodyasya godyayoḥ godyānām
Locativegodye godyayoḥ godyeṣu

Compound godya -

Adverb -godyam -godyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria