Declension table of ?goditavya

Deva

NeuterSingularDualPlural
Nominativegoditavyam goditavye goditavyāni
Vocativegoditavya goditavye goditavyāni
Accusativegoditavyam goditavye goditavyāni
Instrumentalgoditavyena goditavyābhyām goditavyaiḥ
Dativegoditavyāya goditavyābhyām goditavyebhyaḥ
Ablativegoditavyāt goditavyābhyām goditavyebhyaḥ
Genitivegoditavyasya goditavyayoḥ goditavyānām
Locativegoditavye goditavyayoḥ goditavyeṣu

Compound goditavya -

Adverb -goditavyam -goditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria