Declension table of ?godiṣyat

Deva

NeuterSingularDualPlural
Nominativegodiṣyat godiṣyantī godiṣyatī godiṣyanti
Vocativegodiṣyat godiṣyantī godiṣyatī godiṣyanti
Accusativegodiṣyat godiṣyantī godiṣyatī godiṣyanti
Instrumentalgodiṣyatā godiṣyadbhyām godiṣyadbhiḥ
Dativegodiṣyate godiṣyadbhyām godiṣyadbhyaḥ
Ablativegodiṣyataḥ godiṣyadbhyām godiṣyadbhyaḥ
Genitivegodiṣyataḥ godiṣyatoḥ godiṣyatām
Locativegodiṣyati godiṣyatoḥ godiṣyatsu

Adverb -godiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria