Declension table of ?godiṣyat

Deva

MasculineSingularDualPlural
Nominativegodiṣyan godiṣyantau godiṣyantaḥ
Vocativegodiṣyan godiṣyantau godiṣyantaḥ
Accusativegodiṣyantam godiṣyantau godiṣyataḥ
Instrumentalgodiṣyatā godiṣyadbhyām godiṣyadbhiḥ
Dativegodiṣyate godiṣyadbhyām godiṣyadbhyaḥ
Ablativegodiṣyataḥ godiṣyadbhyām godiṣyadbhyaḥ
Genitivegodiṣyataḥ godiṣyatoḥ godiṣyatām
Locativegodiṣyati godiṣyatoḥ godiṣyatsu

Compound godiṣyat -

Adverb -godiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria