Declension table of ?godiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegodiṣyamāṇā godiṣyamāṇe godiṣyamāṇāḥ
Vocativegodiṣyamāṇe godiṣyamāṇe godiṣyamāṇāḥ
Accusativegodiṣyamāṇām godiṣyamāṇe godiṣyamāṇāḥ
Instrumentalgodiṣyamāṇayā godiṣyamāṇābhyām godiṣyamāṇābhiḥ
Dativegodiṣyamāṇāyai godiṣyamāṇābhyām godiṣyamāṇābhyaḥ
Ablativegodiṣyamāṇāyāḥ godiṣyamāṇābhyām godiṣyamāṇābhyaḥ
Genitivegodiṣyamāṇāyāḥ godiṣyamāṇayoḥ godiṣyamāṇānām
Locativegodiṣyamāṇāyām godiṣyamāṇayoḥ godiṣyamāṇāsu

Adverb -godiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria