Declension table of ?godiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegodiṣyamāṇam godiṣyamāṇe godiṣyamāṇāni
Vocativegodiṣyamāṇa godiṣyamāṇe godiṣyamāṇāni
Accusativegodiṣyamāṇam godiṣyamāṇe godiṣyamāṇāni
Instrumentalgodiṣyamāṇena godiṣyamāṇābhyām godiṣyamāṇaiḥ
Dativegodiṣyamāṇāya godiṣyamāṇābhyām godiṣyamāṇebhyaḥ
Ablativegodiṣyamāṇāt godiṣyamāṇābhyām godiṣyamāṇebhyaḥ
Genitivegodiṣyamāṇasya godiṣyamāṇayoḥ godiṣyamāṇānām
Locativegodiṣyamāṇe godiṣyamāṇayoḥ godiṣyamāṇeṣu

Compound godiṣyamāṇa -

Adverb -godiṣyamāṇam -godiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria