Declension table of ?godhitavya

Deva

NeuterSingularDualPlural
Nominativegodhitavyam godhitavye godhitavyāni
Vocativegodhitavya godhitavye godhitavyāni
Accusativegodhitavyam godhitavye godhitavyāni
Instrumentalgodhitavyena godhitavyābhyām godhitavyaiḥ
Dativegodhitavyāya godhitavyābhyām godhitavyebhyaḥ
Ablativegodhitavyāt godhitavyābhyām godhitavyebhyaḥ
Genitivegodhitavyasya godhitavyayoḥ godhitavyānām
Locativegodhitavye godhitavyayoḥ godhitavyeṣu

Compound godhitavya -

Adverb -godhitavyam -godhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria