Declension table of ?godhiṣyat

Deva

MasculineSingularDualPlural
Nominativegodhiṣyan godhiṣyantau godhiṣyantaḥ
Vocativegodhiṣyan godhiṣyantau godhiṣyantaḥ
Accusativegodhiṣyantam godhiṣyantau godhiṣyataḥ
Instrumentalgodhiṣyatā godhiṣyadbhyām godhiṣyadbhiḥ
Dativegodhiṣyate godhiṣyadbhyām godhiṣyadbhyaḥ
Ablativegodhiṣyataḥ godhiṣyadbhyām godhiṣyadbhyaḥ
Genitivegodhiṣyataḥ godhiṣyatoḥ godhiṣyatām
Locativegodhiṣyati godhiṣyatoḥ godhiṣyatsu

Compound godhiṣyat -

Adverb -godhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria