Declension table of ?godhanīya

Deva

NeuterSingularDualPlural
Nominativegodhanīyam godhanīye godhanīyāni
Vocativegodhanīya godhanīye godhanīyāni
Accusativegodhanīyam godhanīye godhanīyāni
Instrumentalgodhanīyena godhanīyābhyām godhanīyaiḥ
Dativegodhanīyāya godhanīyābhyām godhanīyebhyaḥ
Ablativegodhanīyāt godhanīyābhyām godhanīyebhyaḥ
Genitivegodhanīyasya godhanīyayoḥ godhanīyānām
Locativegodhanīye godhanīyayoḥ godhanīyeṣu

Compound godhanīya -

Adverb -godhanīyam -godhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria