Declension table of ?godamāna

Deva

MasculineSingularDualPlural
Nominativegodamānaḥ godamānau godamānāḥ
Vocativegodamāna godamānau godamānāḥ
Accusativegodamānam godamānau godamānān
Instrumentalgodamānena godamānābhyām godamānaiḥ godamānebhiḥ
Dativegodamānāya godamānābhyām godamānebhyaḥ
Ablativegodamānāt godamānābhyām godamānebhyaḥ
Genitivegodamānasya godamānayoḥ godamānānām
Locativegodamāne godamānayoḥ godamāneṣu

Compound godamāna -

Adverb -godamānam -godamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria