Declension table of ?godānavrata

Deva

NeuterSingularDualPlural
Nominativegodānavratam godānavrate godānavratāni
Vocativegodānavrata godānavrate godānavratāni
Accusativegodānavratam godānavrate godānavratāni
Instrumentalgodānavratena godānavratābhyām godānavrataiḥ
Dativegodānavratāya godānavratābhyām godānavratebhyaḥ
Ablativegodānavratāt godānavratābhyām godānavratebhyaḥ
Genitivegodānavratasya godānavratayoḥ godānavratānām
Locativegodānavrate godānavratayoḥ godānavrateṣu

Compound godānavrata -

Adverb -godānavratam -godānavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria