सुबन्तावली ?गोचरयत्

Roma

पुमान्एकद्विबहु
प्रथमागोचरयन् गोचरयन्तौ गोचरयन्तः
सम्बोधनम्गोचरयन् गोचरयन्तौ गोचरयन्तः
द्वितीयागोचरयन्तम् गोचरयन्तौ गोचरयतः
तृतीयागोचरयता गोचरयद्भ्याम् गोचरयद्भिः
चतुर्थीगोचरयते गोचरयद्भ्याम् गोचरयद्भ्यः
पञ्चमीगोचरयतः गोचरयद्भ्याम् गोचरयद्भ्यः
षष्ठीगोचरयतः गोचरयतोः गोचरयताम्
सप्तमीगोचरयति गोचरयतोः गोचरयत्सु

समास गोचरयत्

अव्यय ॰गोचरयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria