सुबन्तावली ?गोचरयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागोचरयन्ती गोचरयन्त्यौ गोचरयन्त्यः
सम्बोधनम्गोचरयन्ति गोचरयन्त्यौ गोचरयन्त्यः
द्वितीयागोचरयन्तीम् गोचरयन्त्यौ गोचरयन्तीः
तृतीयागोचरयन्त्या गोचरयन्तीभ्याम् गोचरयन्तीभिः
चतुर्थीगोचरयन्त्यै गोचरयन्तीभ्याम् गोचरयन्तीभ्यः
पञ्चमीगोचरयन्त्याः गोचरयन्तीभ्याम् गोचरयन्तीभ्यः
षष्ठीगोचरयन्त्याः गोचरयन्त्योः गोचरयन्तीनाम्
सप्तमीगोचरयन्त्याम् गोचरयन्त्योः गोचरयन्तीषु

समास गोचरयन्ति गोचरयन्ती

अव्यय ॰गोचरयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria