सुबन्तावली ?गोचरगत

Roma

पुमान्एकद्विबहु
प्रथमागोचरगतः गोचरगतौ गोचरगताः
सम्बोधनम्गोचरगत गोचरगतौ गोचरगताः
द्वितीयागोचरगतम् गोचरगतौ गोचरगतान्
तृतीयागोचरगतेन गोचरगताभ्याम् गोचरगतैः गोचरगतेभिः
चतुर्थीगोचरगताय गोचरगताभ्याम् गोचरगतेभ्यः
पञ्चमीगोचरगतात् गोचरगताभ्याम् गोचरगतेभ्यः
षष्ठीगोचरगतस्य गोचरगतयोः गोचरगतानाम्
सप्तमीगोचरगते गोचरगतयोः गोचरगतेषु

समास गोचरगत

अव्यय ॰गोचरगतम् ॰गोचरगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria