Declension table of ?goṣṭhepaṇḍita

Deva

MasculineSingularDualPlural
Nominativegoṣṭhepaṇḍitaḥ goṣṭhepaṇḍitau goṣṭhepaṇḍitāḥ
Vocativegoṣṭhepaṇḍita goṣṭhepaṇḍitau goṣṭhepaṇḍitāḥ
Accusativegoṣṭhepaṇḍitam goṣṭhepaṇḍitau goṣṭhepaṇḍitān
Instrumentalgoṣṭhepaṇḍitena goṣṭhepaṇḍitābhyām goṣṭhepaṇḍitaiḥ goṣṭhepaṇḍitebhiḥ
Dativegoṣṭhepaṇḍitāya goṣṭhepaṇḍitābhyām goṣṭhepaṇḍitebhyaḥ
Ablativegoṣṭhepaṇḍitāt goṣṭhepaṇḍitābhyām goṣṭhepaṇḍitebhyaḥ
Genitivegoṣṭhepaṇḍitasya goṣṭhepaṇḍitayoḥ goṣṭhepaṇḍitānām
Locativegoṣṭhepaṇḍite goṣṭhepaṇḍitayoḥ goṣṭhepaṇḍiteṣu

Compound goṣṭhepaṇḍita -

Adverb -goṣṭhepaṇḍitam -goṣṭhepaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria