Declension table of goṣṭhaśva

Deva

MasculineSingularDualPlural
Nominativegoṣṭhaśvaḥ goṣṭhaśvau goṣṭhaśvāḥ
Vocativegoṣṭhaśva goṣṭhaśvau goṣṭhaśvāḥ
Accusativegoṣṭhaśvam goṣṭhaśvau goṣṭhaśvān
Instrumentalgoṣṭhaśvena goṣṭhaśvābhyām goṣṭhaśvaiḥ goṣṭhaśvebhiḥ
Dativegoṣṭhaśvāya goṣṭhaśvābhyām goṣṭhaśvebhyaḥ
Ablativegoṣṭhaśvāt goṣṭhaśvābhyām goṣṭhaśvebhyaḥ
Genitivegoṣṭhaśvasya goṣṭhaśvayoḥ goṣṭhaśvānām
Locativegoṣṭhaśve goṣṭhaśvayoḥ goṣṭhaśveṣu

Compound goṣṭhaśva -

Adverb -goṣṭhaśvam -goṣṭhaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria