सुबन्तावली ?गोष्ठकुक्कुट

Roma

पुमान्एकद्विबहु
प्रथमागोष्ठकुक्कुटः गोष्ठकुक्कुटौ गोष्ठकुक्कुटाः
सम्बोधनम्गोष्ठकुक्कुट गोष्ठकुक्कुटौ गोष्ठकुक्कुटाः
द्वितीयागोष्ठकुक्कुटम् गोष्ठकुक्कुटौ गोष्ठकुक्कुटान्
तृतीयागोष्ठकुक्कुटेन गोष्ठकुक्कुटाभ्याम् गोष्ठकुक्कुटैः गोष्ठकुक्कुटेभिः
चतुर्थीगोष्ठकुक्कुटाय गोष्ठकुक्कुटाभ्याम् गोष्ठकुक्कुटेभ्यः
पञ्चमीगोष्ठकुक्कुटात् गोष्ठकुक्कुटाभ्याम् गोष्ठकुक्कुटेभ्यः
षष्ठीगोष्ठकुक्कुटस्य गोष्ठकुक्कुटयोः गोष्ठकुक्कुटानाम्
सप्तमीगोष्ठकुक्कुटे गोष्ठकुक्कुटयोः गोष्ठकुक्कुटेषु

समास गोष्ठकुक्कुट

अव्यय ॰गोष्ठकुक्कुटम् ॰गोष्ठकुक्कुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria