Declension table of goṣṭha

Deva

MasculineSingularDualPlural
Nominativegoṣṭhaḥ goṣṭhau goṣṭhāḥ
Vocativegoṣṭha goṣṭhau goṣṭhāḥ
Accusativegoṣṭham goṣṭhau goṣṭhān
Instrumentalgoṣṭhena goṣṭhābhyām goṣṭhaiḥ goṣṭhebhiḥ
Dativegoṣṭhāya goṣṭhābhyām goṣṭhebhyaḥ
Ablativegoṣṭhāt goṣṭhābhyām goṣṭhebhyaḥ
Genitivegoṣṭhasya goṣṭhayoḥ goṣṭhānām
Locativegoṣṭhe goṣṭhayoḥ goṣṭheṣu

Compound goṣṭha -

Adverb -goṣṭham -goṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria