सुबन्तावली ?गोडकग्राम

Roma

पुमान्एकद्विबहु
प्रथमागोडकग्रामः गोडकग्रामौ गोडकग्रामाः
सम्बोधनम्गोडकग्राम गोडकग्रामौ गोडकग्रामाः
द्वितीयागोडकग्रामम् गोडकग्रामौ गोडकग्रामान्
तृतीयागोडकग्रामेण गोडकग्रामाभ्याम् गोडकग्रामैः गोडकग्रामेभिः
चतुर्थीगोडकग्रामाय गोडकग्रामाभ्याम् गोडकग्रामेभ्यः
पञ्चमीगोडकग्रामात् गोडकग्रामाभ्याम् गोडकग्रामेभ्यः
षष्ठीगोडकग्रामस्य गोडकग्रामयोः गोडकग्रामाणाम्
सप्तमीगोडकग्रामे गोडकग्रामयोः गोडकग्रामेषु

समास गोडकग्राम

अव्यय ॰गोडकग्रामम् ॰गोडकग्रामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria