Declension table of ?gluktavat

Deva

MasculineSingularDualPlural
Nominativegluktavān gluktavantau gluktavantaḥ
Vocativegluktavan gluktavantau gluktavantaḥ
Accusativegluktavantam gluktavantau gluktavataḥ
Instrumentalgluktavatā gluktavadbhyām gluktavadbhiḥ
Dativegluktavate gluktavadbhyām gluktavadbhyaḥ
Ablativegluktavataḥ gluktavadbhyām gluktavadbhyaḥ
Genitivegluktavataḥ gluktavatoḥ gluktavatām
Locativegluktavati gluktavatoḥ gluktavatsu

Compound gluktavat -

Adverb -gluktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria