Declension table of ?glocitavyā

Deva

FeminineSingularDualPlural
Nominativeglocitavyā glocitavye glocitavyāḥ
Vocativeglocitavye glocitavye glocitavyāḥ
Accusativeglocitavyām glocitavye glocitavyāḥ
Instrumentalglocitavyayā glocitavyābhyām glocitavyābhiḥ
Dativeglocitavyāyai glocitavyābhyām glocitavyābhyaḥ
Ablativeglocitavyāyāḥ glocitavyābhyām glocitavyābhyaḥ
Genitiveglocitavyāyāḥ glocitavyayoḥ glocitavyānām
Locativeglocitavyāyām glocitavyayoḥ glocitavyāsu

Adverb -glocitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria